Monday, February 11, 2013


Major Authentic books in Vedic culture 

(मुख्य वैदिक वाङ्ग्मय पुस्तका:)

4 Vedas (चतुर्वेदा:) - Rig Veda (ऋग्वेदं), Yajur Veda (यजुर्वेदं), Sama Veda (सामवेदं) & Atharva Vedam (अथर्ववेदं)
4 Upa Vedas (४ उपवेदा:) - Ayur Veda (आयुर्वेदं), Dhanur Veda (धनुर्वेदं), Gandharva Veda (गान्धर्ववेदं) & Artha Veda (अर्थवेदं)
6 Vedangas (६ वेदाङ्गा:) - Shiksha (शिक्ष), Kalpa (कल्प), Vyakarana (व्याकरणम्), Nirukta (निरुक्त:), Chanda (छन्द:) & Jyothisha (ज्योतिषम्)
6 Vedopangas (६ वेदोपाङ्गा:) - Yoga (योगं), Sankhya (सांख्यं), Vaisheshika (वैशेषिकं), Nyaaya (न्यायं), Meemamsa (मीमांसा) & Vedantha (वेदान्तं)
4 Puranas ४ पुराणाः (also known as Brahmna ब्राह्मणाः, Aranyaka आरण्यका:, Gaadha गाथ, Narashamsi नरशांसि) - Aithareya (ऐतरेय), Shathapadham (शतपथं), Saamam (सामं) & Gopadham (गोपथं)
11 Upanishada (११ उपनिषत्) - Aithareya (ऐतरेय), Esha (ईशं), Katha (कठं), Bruhadaaranyaka (बृहदारण्यकं), Thaitheeriya (तैतीरियं), Shwetashwatara (श्वेताश्वतरं), Kena (केनं), Chandogya (छान्दोग्यं), Mundaka (मुन्दकं), Mandookya (माण्डूक्यं) & Prashna (प्रश्नं).

No comments: